The Sanskrit Reader Companion

Show Summary of Solutions

Input: athāṅgarājād avatārya cakṣur yāhīti janyām avadat kumārī nāsau na ramyo na ca veda samyag draṣṭuṃ na sa bhinnarucir hi lokaḥ

Sentence: अथाङ्गराजात् अवतार्य चक्षुः याहीति जन्याम् अवदत् कुमारी नासौ न रम्यः न च वेद सम्यक् द्रष्टुम् न स भिन्नरुचिः हि लोकः
अथ अङ्ग राजात् अवतार्य चक्षुः या हि इति जन्याम् अवदत् कुमारी असौ रम्यः वेद सम्यक् द्रष्टुम् भिन्न रुचिः हि लोकः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria